Declension table of ?mattavāraṇīya

Deva

NeuterSingularDualPlural
Nominativemattavāraṇīyam mattavāraṇīye mattavāraṇīyāni
Vocativemattavāraṇīya mattavāraṇīye mattavāraṇīyāni
Accusativemattavāraṇīyam mattavāraṇīye mattavāraṇīyāni
Instrumentalmattavāraṇīyena mattavāraṇīyābhyām mattavāraṇīyaiḥ
Dativemattavāraṇīyāya mattavāraṇīyābhyām mattavāraṇīyebhyaḥ
Ablativemattavāraṇīyāt mattavāraṇīyābhyām mattavāraṇīyebhyaḥ
Genitivemattavāraṇīyasya mattavāraṇīyayoḥ mattavāraṇīyānām
Locativemattavāraṇīye mattavāraṇīyayoḥ mattavāraṇīyeṣu

Compound mattavāraṇīya -

Adverb -mattavāraṇīyam -mattavāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria