Declension table of ?mattavāraṇīya

Deva

MasculineSingularDualPlural
Nominativemattavāraṇīyaḥ mattavāraṇīyau mattavāraṇīyāḥ
Vocativemattavāraṇīya mattavāraṇīyau mattavāraṇīyāḥ
Accusativemattavāraṇīyam mattavāraṇīyau mattavāraṇīyān
Instrumentalmattavāraṇīyena mattavāraṇīyābhyām mattavāraṇīyaiḥ mattavāraṇīyebhiḥ
Dativemattavāraṇīyāya mattavāraṇīyābhyām mattavāraṇīyebhyaḥ
Ablativemattavāraṇīyāt mattavāraṇīyābhyām mattavāraṇīyebhyaḥ
Genitivemattavāraṇīyasya mattavāraṇīyayoḥ mattavāraṇīyānām
Locativemattavāraṇīye mattavāraṇīyayoḥ mattavāraṇīyeṣu

Compound mattavāraṇīya -

Adverb -mattavāraṇīyam -mattavāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria