Declension table of ?mattamayūraka

Deva

MasculineSingularDualPlural
Nominativemattamayūrakaḥ mattamayūrakau mattamayūrakāḥ
Vocativemattamayūraka mattamayūrakau mattamayūrakāḥ
Accusativemattamayūrakam mattamayūrakau mattamayūrakān
Instrumentalmattamayūrakeṇa mattamayūrakābhyām mattamayūrakaiḥ mattamayūrakebhiḥ
Dativemattamayūrakāya mattamayūrakābhyām mattamayūrakebhyaḥ
Ablativemattamayūrakāt mattamayūrakābhyām mattamayūrakebhyaḥ
Genitivemattamayūrakasya mattamayūrakayoḥ mattamayūrakāṇām
Locativemattamayūrake mattamayūrakayoḥ mattamayūrakeṣu

Compound mattamayūraka -

Adverb -mattamayūrakam -mattamayūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria