Declension table of ?mattamātaṅgalīlākara

Deva

MasculineSingularDualPlural
Nominativemattamātaṅgalīlākaraḥ mattamātaṅgalīlākarau mattamātaṅgalīlākarāḥ
Vocativemattamātaṅgalīlākara mattamātaṅgalīlākarau mattamātaṅgalīlākarāḥ
Accusativemattamātaṅgalīlākaram mattamātaṅgalīlākarau mattamātaṅgalīlākarān
Instrumentalmattamātaṅgalīlākareṇa mattamātaṅgalīlākarābhyām mattamātaṅgalīlākaraiḥ mattamātaṅgalīlākarebhiḥ
Dativemattamātaṅgalīlākarāya mattamātaṅgalīlākarābhyām mattamātaṅgalīlākarebhyaḥ
Ablativemattamātaṅgalīlākarāt mattamātaṅgalīlākarābhyām mattamātaṅgalīlākarebhyaḥ
Genitivemattamātaṅgalīlākarasya mattamātaṅgalīlākarayoḥ mattamātaṅgalīlākarāṇām
Locativemattamātaṅgalīlākare mattamātaṅgalīlākarayoḥ mattamātaṅgalīlākareṣu

Compound mattamātaṅgalīlākara -

Adverb -mattamātaṅgalīlākaram -mattamātaṅgalīlākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria