Declension table of ?mattakīśa

Deva

MasculineSingularDualPlural
Nominativemattakīśaḥ mattakīśau mattakīśāḥ
Vocativemattakīśa mattakīśau mattakīśāḥ
Accusativemattakīśam mattakīśau mattakīśān
Instrumentalmattakīśena mattakīśābhyām mattakīśaiḥ mattakīśebhiḥ
Dativemattakīśāya mattakīśābhyām mattakīśebhyaḥ
Ablativemattakīśāt mattakīśābhyām mattakīśebhyaḥ
Genitivemattakīśasya mattakīśayoḥ mattakīśānām
Locativemattakīśe mattakīśayoḥ mattakīśeṣu

Compound mattakīśa -

Adverb -mattakīśam -mattakīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria