Declension table of ?mattagāminī

Deva

FeminineSingularDualPlural
Nominativemattagāminī mattagāminyau mattagāminyaḥ
Vocativemattagāmini mattagāminyau mattagāminyaḥ
Accusativemattagāminīm mattagāminyau mattagāminīḥ
Instrumentalmattagāminyā mattagāminībhyām mattagāminībhiḥ
Dativemattagāminyai mattagāminībhyām mattagāminībhyaḥ
Ablativemattagāminyāḥ mattagāminībhyām mattagāminībhyaḥ
Genitivemattagāminyāḥ mattagāminyoḥ mattagāminīnām
Locativemattagāminyām mattagāminyoḥ mattagāminīṣu

Compound mattagāmini - mattagāminī -

Adverb -mattagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria