Declension table of ?matsyeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativematsyeśvaratīrtham matsyeśvaratīrthe matsyeśvaratīrthāni
Vocativematsyeśvaratīrtha matsyeśvaratīrthe matsyeśvaratīrthāni
Accusativematsyeśvaratīrtham matsyeśvaratīrthe matsyeśvaratīrthāni
Instrumentalmatsyeśvaratīrthena matsyeśvaratīrthābhyām matsyeśvaratīrthaiḥ
Dativematsyeśvaratīrthāya matsyeśvaratīrthābhyām matsyeśvaratīrthebhyaḥ
Ablativematsyeśvaratīrthāt matsyeśvaratīrthābhyām matsyeśvaratīrthebhyaḥ
Genitivematsyeśvaratīrthasya matsyeśvaratīrthayoḥ matsyeśvaratīrthānām
Locativematsyeśvaratīrthe matsyeśvaratīrthayoḥ matsyeśvaratīrtheṣu

Compound matsyeśvaratīrtha -

Adverb -matsyeśvaratīrtham -matsyeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria