Declension table of ?matsyavedhanī

Deva

FeminineSingularDualPlural
Nominativematsyavedhanī matsyavedhanyau matsyavedhanyaḥ
Vocativematsyavedhani matsyavedhanyau matsyavedhanyaḥ
Accusativematsyavedhanīm matsyavedhanyau matsyavedhanīḥ
Instrumentalmatsyavedhanyā matsyavedhanībhyām matsyavedhanībhiḥ
Dativematsyavedhanyai matsyavedhanībhyām matsyavedhanībhyaḥ
Ablativematsyavedhanyāḥ matsyavedhanībhyām matsyavedhanībhyaḥ
Genitivematsyavedhanyāḥ matsyavedhanyoḥ matsyavedhanīnām
Locativematsyavedhanyām matsyavedhanyoḥ matsyavedhanīṣu

Compound matsyavedhani - matsyavedhanī -

Adverb -matsyavedhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria