Declension table of ?matsyavedhana

Deva

NeuterSingularDualPlural
Nominativematsyavedhanam matsyavedhane matsyavedhanāni
Vocativematsyavedhana matsyavedhane matsyavedhanāni
Accusativematsyavedhanam matsyavedhane matsyavedhanāni
Instrumentalmatsyavedhanena matsyavedhanābhyām matsyavedhanaiḥ
Dativematsyavedhanāya matsyavedhanābhyām matsyavedhanebhyaḥ
Ablativematsyavedhanāt matsyavedhanābhyām matsyavedhanebhyaḥ
Genitivematsyavedhanasya matsyavedhanayoḥ matsyavedhanānām
Locativematsyavedhane matsyavedhanayoḥ matsyavedhaneṣu

Compound matsyavedhana -

Adverb -matsyavedhanam -matsyavedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria