Declension table of ?matsyasūkta

Deva

NeuterSingularDualPlural
Nominativematsyasūktam matsyasūkte matsyasūktāni
Vocativematsyasūkta matsyasūkte matsyasūktāni
Accusativematsyasūktam matsyasūkte matsyasūktāni
Instrumentalmatsyasūktena matsyasūktābhyām matsyasūktaiḥ
Dativematsyasūktāya matsyasūktābhyām matsyasūktebhyaḥ
Ablativematsyasūktāt matsyasūktābhyām matsyasūktebhyaḥ
Genitivematsyasūktasya matsyasūktayoḥ matsyasūktānām
Locativematsyasūkte matsyasūktayoḥ matsyasūkteṣu

Compound matsyasūkta -

Adverb -matsyasūktam -matsyasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria