Declension table of ?matsyasagandhin

Deva

NeuterSingularDualPlural
Nominativematsyasagandhi matsyasagandhinī matsyasagandhīni
Vocativematsyasagandhin matsyasagandhi matsyasagandhinī matsyasagandhīni
Accusativematsyasagandhi matsyasagandhinī matsyasagandhīni
Instrumentalmatsyasagandhinā matsyasagandhibhyām matsyasagandhibhiḥ
Dativematsyasagandhine matsyasagandhibhyām matsyasagandhibhyaḥ
Ablativematsyasagandhinaḥ matsyasagandhibhyām matsyasagandhibhyaḥ
Genitivematsyasagandhinaḥ matsyasagandhinoḥ matsyasagandhinām
Locativematsyasagandhini matsyasagandhinoḥ matsyasagandhiṣu

Compound matsyasagandhi -

Adverb -matsyasagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria