Declension table of ?matsyasantānika

Deva

MasculineSingularDualPlural
Nominativematsyasantānikaḥ matsyasantānikau matsyasantānikāḥ
Vocativematsyasantānika matsyasantānikau matsyasantānikāḥ
Accusativematsyasantānikam matsyasantānikau matsyasantānikān
Instrumentalmatsyasantānikena matsyasantānikābhyām matsyasantānikaiḥ matsyasantānikebhiḥ
Dativematsyasantānikāya matsyasantānikābhyām matsyasantānikebhyaḥ
Ablativematsyasantānikāt matsyasantānikābhyām matsyasantānikebhyaḥ
Genitivematsyasantānikasya matsyasantānikayoḥ matsyasantānikānām
Locativematsyasantānike matsyasantānikayoḥ matsyasantānikeṣu

Compound matsyasantānika -

Adverb -matsyasantānikam -matsyasantānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria