Declension table of matsyapurāṇa

Deva

NeuterSingularDualPlural
Nominativematsyapurāṇam matsyapurāṇe matsyapurāṇāni
Vocativematsyapurāṇa matsyapurāṇe matsyapurāṇāni
Accusativematsyapurāṇam matsyapurāṇe matsyapurāṇāni
Instrumentalmatsyapurāṇena matsyapurāṇābhyām matsyapurāṇaiḥ
Dativematsyapurāṇāya matsyapurāṇābhyām matsyapurāṇebhyaḥ
Ablativematsyapurāṇāt matsyapurāṇābhyām matsyapurāṇebhyaḥ
Genitivematsyapurāṇasya matsyapurāṇayoḥ matsyapurāṇānām
Locativematsyapurāṇe matsyapurāṇayoḥ matsyapurāṇeṣu

Compound matsyapurāṇa -

Adverb -matsyapurāṇam -matsyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria