Declension table of ?matsyanāśana

Deva

MasculineSingularDualPlural
Nominativematsyanāśanaḥ matsyanāśanau matsyanāśanāḥ
Vocativematsyanāśana matsyanāśanau matsyanāśanāḥ
Accusativematsyanāśanam matsyanāśanau matsyanāśanān
Instrumentalmatsyanāśanena matsyanāśanābhyām matsyanāśanaiḥ matsyanāśanebhiḥ
Dativematsyanāśanāya matsyanāśanābhyām matsyanāśanebhyaḥ
Ablativematsyanāśanāt matsyanāśanābhyām matsyanāśanebhyaḥ
Genitivematsyanāśanasya matsyanāśanayoḥ matsyanāśanānām
Locativematsyanāśane matsyanāśanayoḥ matsyanāśaneṣu

Compound matsyanāśana -

Adverb -matsyanāśanam -matsyanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria