Declension table of ?matsyanāśaka

Deva

MasculineSingularDualPlural
Nominativematsyanāśakaḥ matsyanāśakau matsyanāśakāḥ
Vocativematsyanāśaka matsyanāśakau matsyanāśakāḥ
Accusativematsyanāśakam matsyanāśakau matsyanāśakān
Instrumentalmatsyanāśakena matsyanāśakābhyām matsyanāśakaiḥ matsyanāśakebhiḥ
Dativematsyanāśakāya matsyanāśakābhyām matsyanāśakebhyaḥ
Ablativematsyanāśakāt matsyanāśakābhyām matsyanāśakebhyaḥ
Genitivematsyanāśakasya matsyanāśakayoḥ matsyanāśakānām
Locativematsyanāśake matsyanāśakayoḥ matsyanāśakeṣu

Compound matsyanāśaka -

Adverb -matsyanāśakam -matsyanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria