Declension table of ?matsyakūrmādyavatārin

Deva

MasculineSingularDualPlural
Nominativematsyakūrmādyavatārī matsyakūrmādyavatāriṇau matsyakūrmādyavatāriṇaḥ
Vocativematsyakūrmādyavatārin matsyakūrmādyavatāriṇau matsyakūrmādyavatāriṇaḥ
Accusativematsyakūrmādyavatāriṇam matsyakūrmādyavatāriṇau matsyakūrmādyavatāriṇaḥ
Instrumentalmatsyakūrmādyavatāriṇā matsyakūrmādyavatāribhyām matsyakūrmādyavatāribhiḥ
Dativematsyakūrmādyavatāriṇe matsyakūrmādyavatāribhyām matsyakūrmādyavatāribhyaḥ
Ablativematsyakūrmādyavatāriṇaḥ matsyakūrmādyavatāribhyām matsyakūrmādyavatāribhyaḥ
Genitivematsyakūrmādyavatāriṇaḥ matsyakūrmādyavatāriṇoḥ matsyakūrmādyavatāriṇām
Locativematsyakūrmādyavatāriṇi matsyakūrmādyavatāriṇoḥ matsyakūrmādyavatāriṣu

Compound matsyakūrmādyavatāri -

Adverb -matsyakūrmādyavatāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria