Declension table of ?matsyakaraṇḍikā

Deva

FeminineSingularDualPlural
Nominativematsyakaraṇḍikā matsyakaraṇḍike matsyakaraṇḍikāḥ
Vocativematsyakaraṇḍike matsyakaraṇḍike matsyakaraṇḍikāḥ
Accusativematsyakaraṇḍikām matsyakaraṇḍike matsyakaraṇḍikāḥ
Instrumentalmatsyakaraṇḍikayā matsyakaraṇḍikābhyām matsyakaraṇḍikābhiḥ
Dativematsyakaraṇḍikāyai matsyakaraṇḍikābhyām matsyakaraṇḍikābhyaḥ
Ablativematsyakaraṇḍikāyāḥ matsyakaraṇḍikābhyām matsyakaraṇḍikābhyaḥ
Genitivematsyakaraṇḍikāyāḥ matsyakaraṇḍikayoḥ matsyakaraṇḍikānām
Locativematsyakaraṇḍikāyām matsyakaraṇḍikayoḥ matsyakaraṇḍikāsu

Adverb -matsyakaraṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria