Declension table of ?matsyaka

Deva

MasculineSingularDualPlural
Nominativematsyakaḥ matsyakau matsyakāḥ
Vocativematsyaka matsyakau matsyakāḥ
Accusativematsyakam matsyakau matsyakān
Instrumentalmatsyakena matsyakābhyām matsyakaiḥ matsyakebhiḥ
Dativematsyakāya matsyakābhyām matsyakebhyaḥ
Ablativematsyakāt matsyakābhyām matsyakebhyaḥ
Genitivematsyakasya matsyakayoḥ matsyakānām
Locativematsyake matsyakayoḥ matsyakeṣu

Compound matsyaka -

Adverb -matsyakam -matsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria