Declension table of ?matsyajīvinī

Deva

FeminineSingularDualPlural
Nominativematsyajīvinī matsyajīvinyau matsyajīvinyaḥ
Vocativematsyajīvini matsyajīvinyau matsyajīvinyaḥ
Accusativematsyajīvinīm matsyajīvinyau matsyajīvinīḥ
Instrumentalmatsyajīvinyā matsyajīvinībhyām matsyajīvinībhiḥ
Dativematsyajīvinyai matsyajīvinībhyām matsyajīvinībhyaḥ
Ablativematsyajīvinyāḥ matsyajīvinībhyām matsyajīvinībhyaḥ
Genitivematsyajīvinyāḥ matsyajīvinyoḥ matsyajīvinīnām
Locativematsyajīvinyām matsyajīvinyoḥ matsyajīvinīṣu

Compound matsyajīvini - matsyajīvinī -

Adverb -matsyajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria