Declension table of ?matsyajīvin

Deva

MasculineSingularDualPlural
Nominativematsyajīvī matsyajīvinau matsyajīvinaḥ
Vocativematsyajīvin matsyajīvinau matsyajīvinaḥ
Accusativematsyajīvinam matsyajīvinau matsyajīvinaḥ
Instrumentalmatsyajīvinā matsyajīvibhyām matsyajīvibhiḥ
Dativematsyajīvine matsyajīvibhyām matsyajīvibhyaḥ
Ablativematsyajīvinaḥ matsyajīvibhyām matsyajīvibhyaḥ
Genitivematsyajīvinaḥ matsyajīvinoḥ matsyajīvinām
Locativematsyajīvini matsyajīvinoḥ matsyajīviṣu

Compound matsyajīvi -

Adverb -matsyajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria