Declension table of ?matsyajīvat

Deva

MasculineSingularDualPlural
Nominativematsyajīvān matsyajīvantau matsyajīvantaḥ
Vocativematsyajīvan matsyajīvantau matsyajīvantaḥ
Accusativematsyajīvantam matsyajīvantau matsyajīvataḥ
Instrumentalmatsyajīvatā matsyajīvadbhyām matsyajīvadbhiḥ
Dativematsyajīvate matsyajīvadbhyām matsyajīvadbhyaḥ
Ablativematsyajīvataḥ matsyajīvadbhyām matsyajīvadbhyaḥ
Genitivematsyajīvataḥ matsyajīvatoḥ matsyajīvatām
Locativematsyajīvati matsyajīvatoḥ matsyajīvatsu

Compound matsyajīvat -

Adverb -matsyajīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria