Declension table of ?matsyaghātinī

Deva

FeminineSingularDualPlural
Nominativematsyaghātinī matsyaghātinyau matsyaghātinyaḥ
Vocativematsyaghātini matsyaghātinyau matsyaghātinyaḥ
Accusativematsyaghātinīm matsyaghātinyau matsyaghātinīḥ
Instrumentalmatsyaghātinyā matsyaghātinībhyām matsyaghātinībhiḥ
Dativematsyaghātinyai matsyaghātinībhyām matsyaghātinībhyaḥ
Ablativematsyaghātinyāḥ matsyaghātinībhyām matsyaghātinībhyaḥ
Genitivematsyaghātinyāḥ matsyaghātinyoḥ matsyaghātinīnām
Locativematsyaghātinyām matsyaghātinyoḥ matsyaghātinīṣu

Compound matsyaghātini - matsyaghātinī -

Adverb -matsyaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria