Declension table of ?matsyaghātin

Deva

MasculineSingularDualPlural
Nominativematsyaghātī matsyaghātinau matsyaghātinaḥ
Vocativematsyaghātin matsyaghātinau matsyaghātinaḥ
Accusativematsyaghātinam matsyaghātinau matsyaghātinaḥ
Instrumentalmatsyaghātinā matsyaghātibhyām matsyaghātibhiḥ
Dativematsyaghātine matsyaghātibhyām matsyaghātibhyaḥ
Ablativematsyaghātinaḥ matsyaghātibhyām matsyaghātibhyaḥ
Genitivematsyaghātinaḥ matsyaghātinoḥ matsyaghātinām
Locativematsyaghātini matsyaghātinoḥ matsyaghātiṣu

Compound matsyaghāti -

Adverb -matsyaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria