Declension table of ?matsyaghaṇṭa

Deva

MasculineSingularDualPlural
Nominativematsyaghaṇṭaḥ matsyaghaṇṭau matsyaghaṇṭāḥ
Vocativematsyaghaṇṭa matsyaghaṇṭau matsyaghaṇṭāḥ
Accusativematsyaghaṇṭam matsyaghaṇṭau matsyaghaṇṭān
Instrumentalmatsyaghaṇṭena matsyaghaṇṭābhyām matsyaghaṇṭaiḥ matsyaghaṇṭebhiḥ
Dativematsyaghaṇṭāya matsyaghaṇṭābhyām matsyaghaṇṭebhyaḥ
Ablativematsyaghaṇṭāt matsyaghaṇṭābhyām matsyaghaṇṭebhyaḥ
Genitivematsyaghaṇṭasya matsyaghaṇṭayoḥ matsyaghaṇṭānām
Locativematsyaghaṇṭe matsyaghaṇṭayoḥ matsyaghaṇṭeṣu

Compound matsyaghaṇṭa -

Adverb -matsyaghaṇṭam -matsyaghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria