Declension table of ?matsyagandhā

Deva

FeminineSingularDualPlural
Nominativematsyagandhā matsyagandhe matsyagandhāḥ
Vocativematsyagandhe matsyagandhe matsyagandhāḥ
Accusativematsyagandhām matsyagandhe matsyagandhāḥ
Instrumentalmatsyagandhayā matsyagandhābhyām matsyagandhābhiḥ
Dativematsyagandhāyai matsyagandhābhyām matsyagandhābhyaḥ
Ablativematsyagandhāyāḥ matsyagandhābhyām matsyagandhābhyaḥ
Genitivematsyagandhāyāḥ matsyagandhayoḥ matsyagandhānām
Locativematsyagandhāyām matsyagandhayoḥ matsyagandhāsu

Adverb -matsyagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria