Declension table of ?matsyadhvaja

Deva

MasculineSingularDualPlural
Nominativematsyadhvajaḥ matsyadhvajau matsyadhvajāḥ
Vocativematsyadhvaja matsyadhvajau matsyadhvajāḥ
Accusativematsyadhvajam matsyadhvajau matsyadhvajān
Instrumentalmatsyadhvajena matsyadhvajābhyām matsyadhvajaiḥ matsyadhvajebhiḥ
Dativematsyadhvajāya matsyadhvajābhyām matsyadhvajebhyaḥ
Ablativematsyadhvajāt matsyadhvajābhyām matsyadhvajebhyaḥ
Genitivematsyadhvajasya matsyadhvajayoḥ matsyadhvajānām
Locativematsyadhvaje matsyadhvajayoḥ matsyadhvajeṣu

Compound matsyadhvaja -

Adverb -matsyadhvajam -matsyadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria