Declension table of ?matsyadhānī

Deva

FeminineSingularDualPlural
Nominativematsyadhānī matsyadhānyau matsyadhānyaḥ
Vocativematsyadhāni matsyadhānyau matsyadhānyaḥ
Accusativematsyadhānīm matsyadhānyau matsyadhānīḥ
Instrumentalmatsyadhānyā matsyadhānībhyām matsyadhānībhiḥ
Dativematsyadhānyai matsyadhānībhyām matsyadhānībhyaḥ
Ablativematsyadhānyāḥ matsyadhānībhyām matsyadhānībhyaḥ
Genitivematsyadhānyāḥ matsyadhānyoḥ matsyadhānīnām
Locativematsyadhānyām matsyadhānyoḥ matsyadhānīṣu

Compound matsyadhāni - matsyadhānī -

Adverb -matsyadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria