Declension table of ?matsyabandhin

Deva

MasculineSingularDualPlural
Nominativematsyabandhī matsyabandhinau matsyabandhinaḥ
Vocativematsyabandhin matsyabandhinau matsyabandhinaḥ
Accusativematsyabandhinam matsyabandhinau matsyabandhinaḥ
Instrumentalmatsyabandhinā matsyabandhibhyām matsyabandhibhiḥ
Dativematsyabandhine matsyabandhibhyām matsyabandhibhyaḥ
Ablativematsyabandhinaḥ matsyabandhibhyām matsyabandhibhyaḥ
Genitivematsyabandhinaḥ matsyabandhinoḥ matsyabandhinām
Locativematsyabandhini matsyabandhinoḥ matsyabandhiṣu

Compound matsyabandhi -

Adverb -matsyabandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria