Declension table of matsyabandha

Deva

MasculineSingularDualPlural
Nominativematsyabandhaḥ matsyabandhau matsyabandhāḥ
Vocativematsyabandha matsyabandhau matsyabandhāḥ
Accusativematsyabandham matsyabandhau matsyabandhān
Instrumentalmatsyabandhena matsyabandhābhyām matsyabandhaiḥ
Dativematsyabandhāya matsyabandhābhyām matsyabandhebhyaḥ
Ablativematsyabandhāt matsyabandhābhyām matsyabandhebhyaḥ
Genitivematsyabandhasya matsyabandhayoḥ matsyabandhānām
Locativematsyabandhe matsyabandhayoḥ matsyabandheṣu

Compound matsyabandha -

Adverb -matsyabandham -matsyabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria