Declension table of ?matsyāśana

Deva

MasculineSingularDualPlural
Nominativematsyāśanaḥ matsyāśanau matsyāśanāḥ
Vocativematsyāśana matsyāśanau matsyāśanāḥ
Accusativematsyāśanam matsyāśanau matsyāśanān
Instrumentalmatsyāśanena matsyāśanābhyām matsyāśanaiḥ matsyāśanebhiḥ
Dativematsyāśanāya matsyāśanābhyām matsyāśanebhyaḥ
Ablativematsyāśanāt matsyāśanābhyām matsyāśanebhyaḥ
Genitivematsyāśanasya matsyāśanayoḥ matsyāśanānām
Locativematsyāśane matsyāśanayoḥ matsyāśaneṣu

Compound matsyāśana -

Adverb -matsyāśanam -matsyāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria