Declension table of ?matsyāvatāraprabandha

Deva

MasculineSingularDualPlural
Nominativematsyāvatāraprabandhaḥ matsyāvatāraprabandhau matsyāvatāraprabandhāḥ
Vocativematsyāvatāraprabandha matsyāvatāraprabandhau matsyāvatāraprabandhāḥ
Accusativematsyāvatāraprabandham matsyāvatāraprabandhau matsyāvatāraprabandhān
Instrumentalmatsyāvatāraprabandhena matsyāvatāraprabandhābhyām matsyāvatāraprabandhaiḥ matsyāvatāraprabandhebhiḥ
Dativematsyāvatāraprabandhāya matsyāvatāraprabandhābhyām matsyāvatāraprabandhebhyaḥ
Ablativematsyāvatāraprabandhāt matsyāvatāraprabandhābhyām matsyāvatāraprabandhebhyaḥ
Genitivematsyāvatāraprabandhasya matsyāvatāraprabandhayoḥ matsyāvatāraprabandhānām
Locativematsyāvatāraprabandhe matsyāvatāraprabandhayoḥ matsyāvatāraprabandheṣu

Compound matsyāvatāraprabandha -

Adverb -matsyāvatāraprabandham -matsyāvatāraprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria