Declension table of ?matsyāvatārakathana

Deva

NeuterSingularDualPlural
Nominativematsyāvatārakathanam matsyāvatārakathane matsyāvatārakathanāni
Vocativematsyāvatārakathana matsyāvatārakathane matsyāvatārakathanāni
Accusativematsyāvatārakathanam matsyāvatārakathane matsyāvatārakathanāni
Instrumentalmatsyāvatārakathanena matsyāvatārakathanābhyām matsyāvatārakathanaiḥ
Dativematsyāvatārakathanāya matsyāvatārakathanābhyām matsyāvatārakathanebhyaḥ
Ablativematsyāvatārakathanāt matsyāvatārakathanābhyām matsyāvatārakathanebhyaḥ
Genitivematsyāvatārakathanasya matsyāvatārakathanayoḥ matsyāvatārakathanānām
Locativematsyāvatārakathane matsyāvatārakathanayoḥ matsyāvatārakathaneṣu

Compound matsyāvatārakathana -

Adverb -matsyāvatārakathanam -matsyāvatārakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria