Declension table of ?matsyākṣikā

Deva

FeminineSingularDualPlural
Nominativematsyākṣikā matsyākṣike matsyākṣikāḥ
Vocativematsyākṣike matsyākṣike matsyākṣikāḥ
Accusativematsyākṣikām matsyākṣike matsyākṣikāḥ
Instrumentalmatsyākṣikayā matsyākṣikābhyām matsyākṣikābhiḥ
Dativematsyākṣikāyai matsyākṣikābhyām matsyākṣikābhyaḥ
Ablativematsyākṣikāyāḥ matsyākṣikābhyām matsyākṣikābhyaḥ
Genitivematsyākṣikāyāḥ matsyākṣikayoḥ matsyākṣikāṇām
Locativematsyākṣikāyām matsyākṣikayoḥ matsyākṣikāsu

Adverb -matsyākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria