Declension table of ?matsyādanī

Deva

FeminineSingularDualPlural
Nominativematsyādanī matsyādanyau matsyādanyaḥ
Vocativematsyādani matsyādanyau matsyādanyaḥ
Accusativematsyādanīm matsyādanyau matsyādanīḥ
Instrumentalmatsyādanyā matsyādanībhyām matsyādanībhiḥ
Dativematsyādanyai matsyādanībhyām matsyādanībhyaḥ
Ablativematsyādanyāḥ matsyādanībhyām matsyādanībhyaḥ
Genitivematsyādanyāḥ matsyādanyoḥ matsyādanīnām
Locativematsyādanyām matsyādanyoḥ matsyādanīṣu

Compound matsyādani - matsyādanī -

Adverb -matsyādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria