Declension table of ?matsyāda

Deva

MasculineSingularDualPlural
Nominativematsyādaḥ matsyādau matsyādāḥ
Vocativematsyāda matsyādau matsyādāḥ
Accusativematsyādam matsyādau matsyādān
Instrumentalmatsyādena matsyādābhyām matsyādaiḥ matsyādebhiḥ
Dativematsyādāya matsyādābhyām matsyādebhyaḥ
Ablativematsyādāt matsyādābhyām matsyādebhyaḥ
Genitivematsyādasya matsyādayoḥ matsyādānām
Locativematsyāde matsyādayoḥ matsyādeṣu

Compound matsyāda -

Adverb -matsyādam -matsyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria