Declension table of ?matsyāṇḍa

Deva

NeuterSingularDualPlural
Nominativematsyāṇḍam matsyāṇḍe matsyāṇḍāni
Vocativematsyāṇḍa matsyāṇḍe matsyāṇḍāni
Accusativematsyāṇḍam matsyāṇḍe matsyāṇḍāni
Instrumentalmatsyāṇḍena matsyāṇḍābhyām matsyāṇḍaiḥ
Dativematsyāṇḍāya matsyāṇḍābhyām matsyāṇḍebhyaḥ
Ablativematsyāṇḍāt matsyāṇḍābhyām matsyāṇḍebhyaḥ
Genitivematsyāṇḍasya matsyāṇḍayoḥ matsyāṇḍānām
Locativematsyāṇḍe matsyāṇḍayoḥ matsyāṇḍeṣu

Compound matsyāṇḍa -

Adverb -matsyāṇḍam -matsyāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria