Declension table of ?matsyaṇḍikā

Deva

FeminineSingularDualPlural
Nominativematsyaṇḍikā matsyaṇḍike matsyaṇḍikāḥ
Vocativematsyaṇḍike matsyaṇḍike matsyaṇḍikāḥ
Accusativematsyaṇḍikām matsyaṇḍike matsyaṇḍikāḥ
Instrumentalmatsyaṇḍikayā matsyaṇḍikābhyām matsyaṇḍikābhiḥ
Dativematsyaṇḍikāyai matsyaṇḍikābhyām matsyaṇḍikābhyaḥ
Ablativematsyaṇḍikāyāḥ matsyaṇḍikābhyām matsyaṇḍikābhyaḥ
Genitivematsyaṇḍikāyāḥ matsyaṇḍikayoḥ matsyaṇḍikānām
Locativematsyaṇḍikāyām matsyaṇḍikayoḥ matsyaṇḍikāsu

Adverb -matsyaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria