Declension table of ?matsamatva

Deva

NeuterSingularDualPlural
Nominativematsamatvam matsamatve matsamatvāni
Vocativematsamatva matsamatve matsamatvāni
Accusativematsamatvam matsamatve matsamatvāni
Instrumentalmatsamatvena matsamatvābhyām matsamatvaiḥ
Dativematsamatvāya matsamatvābhyām matsamatvebhyaḥ
Ablativematsamatvāt matsamatvābhyām matsamatvebhyaḥ
Genitivematsamatvasya matsamatvayoḥ matsamatvānām
Locativematsamatve matsamatvayoḥ matsamatveṣu

Compound matsamatva -

Adverb -matsamatvam -matsamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria