Declension table of ?matparama

Deva

NeuterSingularDualPlural
Nominativematparamam matparame matparamāṇi
Vocativematparama matparame matparamāṇi
Accusativematparamam matparame matparamāṇi
Instrumentalmatparameṇa matparamābhyām matparamaiḥ
Dativematparamāya matparamābhyām matparamebhyaḥ
Ablativematparamāt matparamābhyām matparamebhyaḥ
Genitivematparamasya matparamayoḥ matparamāṇām
Locativematparame matparamayoḥ matparameṣu

Compound matparama -

Adverb -matparamam -matparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria