Declension table of ?matparāyaṇa

Deva

NeuterSingularDualPlural
Nominativematparāyaṇam matparāyaṇe matparāyaṇāni
Vocativematparāyaṇa matparāyaṇe matparāyaṇāni
Accusativematparāyaṇam matparāyaṇe matparāyaṇāni
Instrumentalmatparāyaṇena matparāyaṇābhyām matparāyaṇaiḥ
Dativematparāyaṇāya matparāyaṇābhyām matparāyaṇebhyaḥ
Ablativematparāyaṇāt matparāyaṇābhyām matparāyaṇebhyaḥ
Genitivematparāyaṇasya matparāyaṇayoḥ matparāyaṇānām
Locativematparāyaṇe matparāyaṇayoḥ matparāyaṇeṣu

Compound matparāyaṇa -

Adverb -matparāyaṇam -matparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria