Declension table of ?matparāyaṇa

Deva

MasculineSingularDualPlural
Nominativematparāyaṇaḥ matparāyaṇau matparāyaṇāḥ
Vocativematparāyaṇa matparāyaṇau matparāyaṇāḥ
Accusativematparāyaṇam matparāyaṇau matparāyaṇān
Instrumentalmatparāyaṇena matparāyaṇābhyām matparāyaṇaiḥ matparāyaṇebhiḥ
Dativematparāyaṇāya matparāyaṇābhyām matparāyaṇebhyaḥ
Ablativematparāyaṇāt matparāyaṇābhyām matparāyaṇebhyaḥ
Genitivematparāyaṇasya matparāyaṇayoḥ matparāyaṇānām
Locativematparāyaṇe matparāyaṇayoḥ matparāyaṇeṣu

Compound matparāyaṇa -

Adverb -matparāyaṇam -matparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria