Declension table of ?matkuṇatva

Deva

NeuterSingularDualPlural
Nominativematkuṇatvam matkuṇatve matkuṇatvāni
Vocativematkuṇatva matkuṇatve matkuṇatvāni
Accusativematkuṇatvam matkuṇatve matkuṇatvāni
Instrumentalmatkuṇatvena matkuṇatvābhyām matkuṇatvaiḥ
Dativematkuṇatvāya matkuṇatvābhyām matkuṇatvebhyaḥ
Ablativematkuṇatvāt matkuṇatvābhyām matkuṇatvebhyaḥ
Genitivematkuṇatvasya matkuṇatvayoḥ matkuṇatvānām
Locativematkuṇatve matkuṇatvayoḥ matkuṇatveṣu

Compound matkuṇatva -

Adverb -matkuṇatvam -matkuṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria