Declension table of ?matkuṇagandha

Deva

NeuterSingularDualPlural
Nominativematkuṇagandham matkuṇagandhe matkuṇagandhāni
Vocativematkuṇagandha matkuṇagandhe matkuṇagandhāni
Accusativematkuṇagandham matkuṇagandhe matkuṇagandhāni
Instrumentalmatkuṇagandhena matkuṇagandhābhyām matkuṇagandhaiḥ
Dativematkuṇagandhāya matkuṇagandhābhyām matkuṇagandhebhyaḥ
Ablativematkuṇagandhāt matkuṇagandhābhyām matkuṇagandhebhyaḥ
Genitivematkuṇagandhasya matkuṇagandhayoḥ matkuṇagandhānām
Locativematkuṇagandhe matkuṇagandhayoḥ matkuṇagandheṣu

Compound matkuṇagandha -

Adverb -matkuṇagandham -matkuṇagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria