Declension table of ?mativardhana

Deva

MasculineSingularDualPlural
Nominativemativardhanaḥ mativardhanau mativardhanāḥ
Vocativemativardhana mativardhanau mativardhanāḥ
Accusativemativardhanam mativardhanau mativardhanān
Instrumentalmativardhanena mativardhanābhyām mativardhanaiḥ mativardhanebhiḥ
Dativemativardhanāya mativardhanābhyām mativardhanebhyaḥ
Ablativemativardhanāt mativardhanābhyām mativardhanebhyaḥ
Genitivemativardhanasya mativardhanayoḥ mativardhanānām
Locativemativardhane mativardhanayoḥ mativardhaneṣu

Compound mativardhana -

Adverb -mativardhanam -mativardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria