Declension table of ?matipūrva

Deva

MasculineSingularDualPlural
Nominativematipūrvaḥ matipūrvau matipūrvāḥ
Vocativematipūrva matipūrvau matipūrvāḥ
Accusativematipūrvam matipūrvau matipūrvān
Instrumentalmatipūrveṇa matipūrvābhyām matipūrvaiḥ matipūrvebhiḥ
Dativematipūrvāya matipūrvābhyām matipūrvebhyaḥ
Ablativematipūrvāt matipūrvābhyām matipūrvebhyaḥ
Genitivematipūrvasya matipūrvayoḥ matipūrvāṇām
Locativematipūrve matipūrvayoḥ matipūrveṣu

Compound matipūrva -

Adverb -matipūrvam -matipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria