Declension table of ?matidvaidha

Deva

NeuterSingularDualPlural
Nominativematidvaidham matidvaidhe matidvaidhāni
Vocativematidvaidha matidvaidhe matidvaidhāni
Accusativematidvaidham matidvaidhe matidvaidhāni
Instrumentalmatidvaidhena matidvaidhābhyām matidvaidhaiḥ
Dativematidvaidhāya matidvaidhābhyām matidvaidhebhyaḥ
Ablativematidvaidhāt matidvaidhābhyām matidvaidhebhyaḥ
Genitivematidvaidhasya matidvaidhayoḥ matidvaidhānām
Locativematidvaidhe matidvaidhayoḥ matidvaidheṣu

Compound matidvaidha -

Adverb -matidvaidham -matidvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria