Declension table of ?matidhvaja

Deva

MasculineSingularDualPlural
Nominativematidhvajaḥ matidhvajau matidhvajāḥ
Vocativematidhvaja matidhvajau matidhvajāḥ
Accusativematidhvajam matidhvajau matidhvajān
Instrumentalmatidhvajena matidhvajābhyām matidhvajaiḥ matidhvajebhiḥ
Dativematidhvajāya matidhvajābhyām matidhvajebhyaḥ
Ablativematidhvajāt matidhvajābhyām matidhvajebhyaḥ
Genitivematidhvajasya matidhvajayoḥ matidhvajānām
Locativematidhvaje matidhvajayoḥ matidhvajeṣu

Compound matidhvaja -

Adverb -matidhvajam -matidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria