Declension table of ?matidarśana

Deva

NeuterSingularDualPlural
Nominativematidarśanam matidarśane matidarśanāni
Vocativematidarśana matidarśane matidarśanāni
Accusativematidarśanam matidarśane matidarśanāni
Instrumentalmatidarśanena matidarśanābhyām matidarśanaiḥ
Dativematidarśanāya matidarśanābhyām matidarśanebhyaḥ
Ablativematidarśanāt matidarśanābhyām matidarśanebhyaḥ
Genitivematidarśanasya matidarśanayoḥ matidarśanānām
Locativematidarśane matidarśanayoḥ matidarśaneṣu

Compound matidarśana -

Adverb -matidarśanam -matidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria