Declension table of ?mathya

Deva

NeuterSingularDualPlural
Nominativemathyam mathye mathyāni
Vocativemathya mathye mathyāni
Accusativemathyam mathye mathyāni
Instrumentalmathyena mathyābhyām mathyaiḥ
Dativemathyāya mathyābhyām mathyebhyaḥ
Ablativemathyāt mathyābhyām mathyebhyaḥ
Genitivemathyasya mathyayoḥ mathyānām
Locativemathye mathyayoḥ mathyeṣu

Compound mathya -

Adverb -mathyam -mathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria