Declension table of ?mathurānātharāya

Deva

MasculineSingularDualPlural
Nominativemathurānātharāyaḥ mathurānātharāyau mathurānātharāyāḥ
Vocativemathurānātharāya mathurānātharāyau mathurānātharāyāḥ
Accusativemathurānātharāyam mathurānātharāyau mathurānātharāyān
Instrumentalmathurānātharāyeṇa mathurānātharāyābhyām mathurānātharāyaiḥ mathurānātharāyebhiḥ
Dativemathurānātharāyāya mathurānātharāyābhyām mathurānātharāyebhyaḥ
Ablativemathurānātharāyāt mathurānātharāyābhyām mathurānātharāyebhyaḥ
Genitivemathurānātharāyasya mathurānātharāyayoḥ mathurānātharāyāṇām
Locativemathurānātharāye mathurānātharāyayoḥ mathurānātharāyeṣu

Compound mathurānātharāya -

Adverb -mathurānātharāyam -mathurānātharāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria